yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,
1 कुरिन्थियों 11:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভোজনপানাৰ্থং যুষ্মাকং কিং ৱেশ্মানি ন সন্তি? যুষ্মাভি ৰ্ৱা কিম্ ঈশ্ৱৰস্য সমিতিং তুচ্ছীকৃত্য দীনা লোকা অৱজ্ঞাযন্তে? ইত্যনেন মযা কিং ৱক্তৱ্যং? যূযং কিং মযা প্ৰশংসনীযাঃ? এতস্মিন্ যূযং ন প্ৰশংসনীযাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভোজনপানার্থং যুষ্মাকং কিং ৱেশ্মানি ন সন্তি? যুষ্মাভি র্ৱা কিম্ ঈশ্ৱরস্য সমিতিং তুচ্ছীকৃত্য দীনা লোকা অৱজ্ঞাযন্তে? ইত্যনেন মযা কিং ৱক্তৱ্যং? যূযং কিং মযা প্রশংসনীযাঃ? এতস্মিন্ যূযং ন প্রশংসনীযাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘောဇနပါနာရ္ထံ ယုၐ္မာကံ ကိံ ဝေၑ္မာနိ န သန္တိ? ယုၐ္မာဘိ ရွာ ကိမ် ဤၑွရသျ သမိတိံ တုစ္ဆီကၖတျ ဒီနာ လောကာ အဝဇ္ဉာယန္တေ? ဣတျနေန မယာ ကိံ ဝက္တဝျံ? ယူယံ ကိံ မယာ ပြၑံသနီယား? ဧတသ္မိန် ယူယံ န ပြၑံသနီယား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભોજનપાનાર્થં યુષ્માકં કિં વેશ્માનિ ન સન્તિ? યુષ્માભિ ર્વા કિમ્ ઈશ્વરસ્ય સમિતિં તુચ્છીકૃત્ય દીના લોકા અવજ્ઞાયન્તે? ઇત્યનેન મયા કિં વક્તવ્યં? યૂયં કિં મયા પ્રશંસનીયાઃ? એતસ્મિન્ યૂયં ન પ્રશંસનીયાઃ| |
yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,
yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|
yu.smaabhi rna bhadraaya kintu kutsitaaya samaagamyate tasmaad etaani bhaa.samaa.nena mayaa yuuya.m na pra"sa.msaniiyaa.h|
ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|
ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|
yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|
yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?