tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|
1 कुरिन्थियों 10:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaad bhojana.m paanam anyadvaa karmma kurvvadbhi ryu.smaabhi.h sarvvameve"svarasya mahimna.h prakaa"saartha.m kriyataa.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ ভোজনং পানম্ অন্যদ্ৱা কৰ্ম্ম কুৰ্ৱ্ৱদ্ভি ৰ্যুষ্মাভিঃ সৰ্ৱ্ৱমেৱেশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং ক্ৰিযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ ভোজনং পানম্ অন্যদ্ৱা কর্ম্ম কুর্ৱ্ৱদ্ভি র্যুষ্মাভিঃ সর্ৱ্ৱমেৱেশ্ৱরস্য মহিম্নঃ প্রকাশার্থং ক্রিযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဘောဇနံ ပါနမ် အနျဒွါ ကရ္မ္မ ကုရွွဒ္ဘိ ရျုၐ္မာဘိး သရွွမေဝေၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ကြိယတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ ભોજનં પાનમ્ અન્યદ્વા કર્મ્મ કુર્વ્વદ્ભિ ર્યુષ્માભિઃ સર્વ્વમેવેશ્વરસ્ય મહિમ્નઃ પ્રકાશાર્થં ક્રિયતાં| |
tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|
tadvad uu.dhayo.sito .anuu.dhaa vi"si.syate| yaanuu.dhaa saa yathaa kaayamanaso.h pavitraa bhavet tathaa prabhu.m cintayati yaa co.dhaa saa yathaa bharttaara.m parito.sayet tathaa sa.msaara.m cintayati|
vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|
yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|