itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
रोमियों 8:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna? Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তেভ্যো দণ্ডদানাজ্ঞা ৱা কেন কৰিষ্যতে? যোঽস্মন্নিমিত্তং প্ৰাণান্ ত্যক্তৱান্ কেৱলং তন্ন কিন্তু মৃতগণমধ্যাদ্ উত্থিতৱান্, অপি চেশ্ৱৰস্য দক্ষিণে পাৰ্শ্ৱে তিষ্ঠন্ অদ্যাপ্যস্মাকং নিমিত্তং প্ৰাৰ্থত এৱম্ভূতো যঃ খ্ৰীষ্টঃ কিং তেন? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তেভ্যো দণ্ডদানাজ্ঞা ৱা কেন করিষ্যতে? যোঽস্মন্নিমিত্তং প্রাণান্ ত্যক্তৱান্ কেৱলং তন্ন কিন্তু মৃতগণমধ্যাদ্ উত্থিতৱান্, অপি চেশ্ৱরস্য দক্ষিণে পার্শ্ৱে তিষ্ঠন্ অদ্যাপ্যস্মাকং নিমিত্তং প্রার্থত এৱম্ভূতো যঃ খ্রীষ্টঃ কিং তেন? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တေဘျော ဒဏ္ဍဒါနာဇ္ဉာ ဝါ ကေန ကရိၐျတေ? ယော'သ္မန္နိမိတ္တံ ပြာဏာန် တျက္တဝါန် ကေဝလံ တန္န ကိန္တု မၖတဂဏမဓျာဒ် ဥတ္ထိတဝါန်, အပိ စေၑွရသျ ဒက္ၐိဏေ ပါရ္ၑွေ တိၐ္ဌန် အဒျာပျသ္မာကံ နိမိတ္တံ ပြာရ္ထတ ဧဝမ္ဘူတော ယး ခြီၐ္ဋး ကိံ တေန? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તેભ્યો દણ્ડદાનાજ્ઞા વા કેન કરિષ્યતે? યોઽસ્મન્નિમિત્તં પ્રાણાન્ ત્યક્તવાન્ કેવલં તન્ન કિન્તુ મૃતગણમધ્યાદ્ ઉત્થિતવાન્, અપિ ચેશ્વરસ્ય દક્ષિણે પાર્શ્વે તિષ્ઠન્ અદ્યાપ્યસ્માકં નિમિત્તં પ્રાર્થત એવમ્ભૂતો યઃ ખ્રીષ્ટઃ કિં તેન? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tebhyo daNDadAnAjJA vA kena kariSyate? yo'smannimittaM prANAn tyaktavAn kevalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cezvarasya dakSiNe pArzve tiSThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrISTaH kiM tena? |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
tasmin divasE kAmapi kathAM mAM na prakSyatha| yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kinjcid pitaraM yAciSyadhvE tadEva sa dAsyati|
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|
yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|
yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|
aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayati ya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE|
yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|
tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|
yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|
yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|
yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|