yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|
रोमियों 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA| Más versionesसत्यवेदः। Sanskrit NT in Devanagari बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বহুতৰা যামিনী গতা প্ৰভাতং সন্নিধিং প্ৰাপ্তং তস্মাৎ তামসীযাঃ ক্ৰিযাঃ পৰিত্যজ্যাস্মাভি ৰ্ৱাসৰীযা সজ্জা পৰিধাতৱ্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বহুতরা যামিনী গতা প্রভাতং সন্নিধিং প্রাপ্তং তস্মাৎ তামসীযাঃ ক্রিযাঃ পরিত্যজ্যাস্মাভি র্ৱাসরীযা সজ্জা পরিধাতৱ্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗဟုတရာ ယာမိနီ ဂတာ ပြဘာတံ သန္နိဓိံ ပြာပ္တံ တသ္မာတ် တာမသီယား ကြိယား ပရိတျဇျာသ္မာဘိ ရွာသရီယာ သဇ္ဇာ ပရိဓာတဝျာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બહુતરા યામિની ગતા પ્રભાતં સન્નિધિં પ્રાપ્તં તસ્માત્ તામસીયાઃ ક્રિયાઃ પરિત્યજ્યાસ્માભિ ર્વાસરીયા સજ્જા પરિધાતવ્યા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA| |
yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|
tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|
asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,
tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,
pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|
aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|
atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|
atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|
yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE
kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|
hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|
Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|
sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|