aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA|
प्रकाशितवाक्य 9:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni| Más versionesसत्यवेदः। Sanskrit NT in Devanagari एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৈস্ত্ৰিভি ৰ্দণ্ডৈৰৰ্থতস্তেষাং মুখেভ্যো নিৰ্গচ্ছদ্ভি ৰ্ৱহ্নিধূমগন্ধকৈ ৰ্মানুষাণাং তুতীযাংশো ঽঘানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৈস্ত্রিভি র্দণ্ডৈরর্থতস্তেষাং মুখেভ্যো নির্গচ্ছদ্ভি র্ৱহ্নিধূমগন্ধকৈ র্মানুষাণাং তুতীযাংশো ঽঘানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတဲသ္တြိဘိ ရ္ဒဏ္ဍဲရရ္ထတသ္တေၐာံ မုခေဘျော နိရ္ဂစ္ဆဒ္ဘိ ရွဟ္နိဓူမဂန္ဓကဲ ရ္မာနုၐာဏာံ တုတီယာံၑော 'ဃာနိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતૈસ્ત્રિભિ ર્દણ્ડૈરર્થતસ્તેષાં મુખેભ્યો નિર્ગચ્છદ્ભિ ર્વહ્નિધૂમગન્ધકૈ ર્માનુષાણાં તુતીયાંશો ઽઘાનિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etaistribhi rdaNDairarthatasteSAM mukhebhyo nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzo 'ghAni| |
aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA|
tasyAstArAyA nAma nAgadamanakamiti, tEna tOyAnAM tRtIyAMzE nAgadamanakIbhUtE tOyAnAM tiktatvAt bahavO mAnavA mRtAH|
aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|
prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|
anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitO mahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzO raktIbhUtaH
sAgarE sthitAnAM saprANAnAM sRSTavastUnAM tRtIyAMzO mRtaH, arNavayAnAnAm api tRtIyAMzO naSTaH|
tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtE nirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaM mOcitAH|
mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|
tESAM vAjinAM balaM mukhESu lAggUlESu ca sthitaM, yatastESAM lAggUlAni sarpAkArANi mastakaviziSTAni ca tairEva tE hiMsanti|