प्रकाशितवाक्य 9:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং ষষ্ঠদূতেন তূৰ্য্যাং ৱাদিতাযাম্ ঈশ্ৱৰস্যান্তিকে স্থিতাযাঃ সুৱৰ্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ ৰৱো মযাশ্ৰাৱি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং ষষ্ঠদূতেন তূর্য্যাং ৱাদিতাযাম্ ঈশ্ৱরস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ রৱো মযাশ্রাৱি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ၐၐ္ဌဒူတေန တူရျျာံ ဝါဒိတာယာမ် ဤၑွရသျာန္တိကေ သ္ထိတာယား သုဝရ္ဏဝေဒျာၑ္စတုၑ္စူဍာတး ကသျစိဒ် ရဝေါ မယာၑြာဝိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં ષષ્ઠદૂતેન તૂર્ય્યાં વાદિતાયામ્ ઈશ્વરસ્યાન્તિકે સ્થિતાયાઃ સુવર્ણવેદ્યાશ્ચતુશ્ચૂડાતઃ કસ્યચિદ્ રવો મયાશ્રાવિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM SaSThadUtena tUryyAM vAditAyAm IzvarasyAntike sthitAyAH suvarNavedyAzcatuzcUDAtaH kasyacid ravo mayAzrAvi| |
yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|
tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|