anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?
प्रकाशितवाक्य 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সপ্ততূৰী ৰ্ধাৰযন্তঃ সপ্তদূতাস্তূৰী ৰ্ৱাদযিতুম্ উদ্যতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সপ্ততূরী র্ধারযন্তঃ সপ্তদূতাস্তূরী র্ৱাদযিতুম্ উদ্যতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သပ္တတူရီ ရ္ဓာရယန္တး သပ္တဒူတာသ္တူရီ ရွာဒယိတုမ် ဥဒျတာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સપ્તતૂરી ર્ધારયન્તઃ સપ્તદૂતાસ્તૂરી ર્વાદયિતુમ્ ઉદ્યતા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan| |
anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?