aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,
प्रकाशितवाक्य 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan| Más versionesसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স দূতো ধূপাধাৰং গৃহীৎৱা ৱেদ্যা ৱহ্নিনা পূৰযিৎৱা পৃথিৱ্যাং নিক্ষিপ্তৱান্ তেন ৰৱা মেঘগৰ্জ্জনানি ৱিদ্যুতো ভূমিকম্পশ্চাভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স দূতো ধূপাধারং গৃহীৎৱা ৱেদ্যা ৱহ্নিনা পূরযিৎৱা পৃথিৱ্যাং নিক্ষিপ্তৱান্ তেন রৱা মেঘগর্জ্জনানি ৱিদ্যুতো ভূমিকম্পশ্চাভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ ဒူတော ဓူပါဓာရံ ဂၖဟီတွာ ဝေဒျာ ဝဟ္နိနာ ပူရယိတွာ ပၖထိဝျာံ နိက္ၐိပ္တဝါန် တေန ရဝါ မေဃဂရ္ဇ္ဇနာနိ ဝိဒျုတော ဘူမိကမ္ပၑ္စာဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ દૂતો ધૂપાધારં ગૃહીત્વા વેદ્યા વહ્નિના પૂરયિત્વા પૃથિવ્યાં નિક્ષિપ્તવાન્ તેન રવા મેઘગર્જ્જનાનિ વિદ્યુતો ભૂમિકમ્પશ્ચાભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa dUto dhUpAdhAraM gRhItvA vedyA vahninA pUrayitvA pRthivyAM nikSiptavAn tena ravA meghagarjjanAni vidyuto bhUmikampazcAbhavan| |
aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,
ahaM pRthivyAm anaikyarUpaM vahni nikSEptum AgatOsmi, sa cEd idAnImEva prajvalati tatra mama kA cintA?
tadAkasmAt mahAn bhUmikampO'bhavat tEna bhittimUlEna saha kArA kampitAbhUt tatkSaNAt sarvvANi dvArANi muktAni jAtAni sarvvESAM bandhanAni ca muktAni|
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|
anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|
tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|
anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat
tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|