La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 8:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা নিৰীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য ৰৱঃ শ্ৰুতঃ স উচ্চৈ ৰ্গদতি, অপৰৈ ৰ্যৈস্ত্ৰিভি ৰ্দূতৈস্তূৰ্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূৰীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা নিরীক্ষমাণেন মযাকাশমধ্যেনাভিপতত একস্য দূতস্য রৱঃ শ্রুতঃ স উচ্চৈ র্গদতি, অপরৈ র্যৈস্ত্রিভি র্দূতৈস্তূর্য্যো ৱাদিতৱ্যাস্তেষাম্ অৱশিষ্টতূরীধ্ৱনিতঃ পৃথিৱীনিৱাসিনাং সন্তাপঃ সন্তাপঃ সন্তাপশ্চ সম্ভৱিষ্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ နိရီက္ၐမာဏေန မယာကာၑမဓျေနာဘိပတတ ဧကသျ ဒူတသျ ရဝး ၑြုတး သ ဥစ္စဲ ရ္ဂဒတိ, အပရဲ ရျဲသ္တြိဘိ ရ္ဒူတဲသ္တူရျျော ဝါဒိတဝျာသ္တေၐာမ် အဝၑိၐ္ဋတူရီဓွနိတး ပၖထိဝီနိဝါသိနာံ သန္တာပး သန္တာပး သန္တာပၑ္စ သမ္ဘဝိၐျတိ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા નિરીક્ષમાણેન મયાકાશમધ્યેનાભિપતત એકસ્ય દૂતસ્ય રવઃ શ્રુતઃ સ ઉચ્ચૈ ર્ગદતિ, અપરૈ ર્યૈસ્ત્રિભિ ર્દૂતૈસ્તૂર્ય્યો વાદિતવ્યાસ્તેષામ્ અવશિષ્ટતૂરીધ્વનિતઃ પૃથિવીનિવાસિનાં સન્તાપઃ સન્તાપઃ સન્તાપશ્ચ સમ્ભવિષ્યતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA nirIkSamANena mayAkAzamadhyenAbhipatata ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyo vAditavyAsteSAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 8:13
12 Referencias Cruzadas  

yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati|


tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||


siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|


anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|


anantaraM sUryyE tiSThan EkO dUtO mayA dRSTaH, AkAzamadhya uPPIyamAnAn sarvvAn pakSiNaH prati sa uccaiHsvarENEdaM ghOSayati, atrAgacchata|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|


tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|


prathamaH santApO gatavAn pazya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM|