yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
प्रकाशितवाक्य 8:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তৃতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তাৰা গগণাৎ নিপত্য নদীনাং জলপ্ৰস্ৰৱণানাঞ্চোপৰ্য্যাৱতীৰ্ণা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তৃতীযদূতেন তূর্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তারা গগণাৎ নিপত্য নদীনাং জলপ্রস্রৱণানাঞ্চোপর্য্যাৱতীর্ণা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တၖတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဒီပ ဣဝ ဇွလန္တီ ဧကာ မဟတီ တာရာ ဂဂဏာတ် နိပတျ နဒီနာံ ဇလပြသြဝဏာနာဉ္စောပရျျာဝတီရ္ဏာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તૃતીયદૂતેન તૂર્ય્યાં વાદિતાયાં દીપ ઇવ જ્વલન્તી એકા મહતી તારા ગગણાત્ નિપત્ય નદીનાં જલપ્રસ્રવણાનાઞ્ચોપર્ય્યાવતીર્ણા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tRtIyadUtena tUryyAM vAditAyAM dIpa iva jvalantI ekA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAJcoparyyAvatIrNA| |
yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|
mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|
sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|
sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|
aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|
gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtalE nyapatan|
prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|
tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|
tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtE nirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaM mOcitAH|
Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni|