tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|
प्रकाशितवाक्य 8:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं सप्तममुद्रायां तेन मोचितायां सार्द्धदण्डकालं स्वर्गो निःशब्दोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং সপ্তমমুদ্ৰাযাং তেন মোচিতাযাং সাৰ্দ্ধদণ্ডকালং স্ৱৰ্গো নিঃশব্দোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং সপ্তমমুদ্রাযাং তেন মোচিতাযাং সার্দ্ধদণ্ডকালং স্ৱর্গো নিঃশব্দোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သပ္တမမုဒြာယာံ တေန မောစိတာယာံ သာရ္ဒ္ဓဒဏ္ဍကာလံ သွရ္ဂော နိးၑဗ္ဒော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સપ્તમમુદ્રાયાં તેન મોચિતાયાં સાર્દ્ધદણ્ડકાલં સ્વર્ગો નિઃશબ્દોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM saptamamudrAyAM tena mocitAyAM sArddhadaNDakAlaM svargo niHzabdo'bhavat| |
tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|
anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|
aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|
anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|
anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat
aparaM dvitIyamudrAyAM tEna mOcitAyAM dvitIyasya prANina Agatya pazyEti vAk mayA zrutA|
aparaM tRtIyamudrAyAM tana mOcitAyAM tRtIyasya prANina Agatya pazyEti vAk mayA zrutA, tataH kAlavarNa EkO 'zvO mayA dRSTaH, tadArOhiNO hastE tulA tiSThati
anantaraM caturthamudrAyAM tEna mOcitAyAM caturthasya prANina Agatya pazyEti vAk mayA zrutA|
anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta|