hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
प्रकाशितवाक्य 6:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যদা স ষষ্ঠমুদ্ৰামমোচযৎ তদা মযি নিৰীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূৰ্য্যশ্চ উষ্ট্ৰলোমজৱস্ত্ৰৱৎ কৃষ্ণৱৰ্ণশ্চন্দ্ৰমাশ্চ ৰক্তসঙ্কাশো ঽভৱৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যদা স ষষ্ঠমুদ্রামমোচযৎ তদা মযি নিরীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূর্য্যশ্চ উষ্ট্রলোমজৱস্ত্রৱৎ কৃষ্ণৱর্ণশ্চন্দ্রমাশ্চ রক্তসঙ্কাশো ঽভৱৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယဒါ သ ၐၐ္ဌမုဒြာမမောစယတ် တဒါ မယိ နိရီက္ၐမာဏေ မဟာန် ဘူကမ္ပော 'ဘဝတ် သူရျျၑ္စ ဥၐ္ဋြလောမဇဝသ္တြဝတ် ကၖၐ္ဏဝရ္ဏၑ္စန္ဒြမာၑ္စ ရက္တသင်္ကာၑော 'ဘဝတ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યદા સ ષષ્ઠમુદ્રામમોચયત્ તદા મયિ નિરીક્ષમાણે મહાન્ ભૂકમ્પો ઽભવત્ સૂર્ય્યશ્ચ ઉષ્ટ્રલોમજવસ્ત્રવત્ કૃષ્ણવર્ણશ્ચન્દ્રમાશ્ચ રક્તસઙ્કાશો ઽભવત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yadA sa SaSThamudrAmamocayat tadA mayi nirIkSamANe mahAn bhUkampo 'bhavat sUryyazca uSTralomajavastravat kRSNavarNazcandramAzca raktasaGkAzo 'bhavat |
hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,
yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|
tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|
anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|
aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|
pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|