La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যস্য শ্ৰোত্ৰং ৱিদ্যতে স সমিতীঃ প্ৰত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহম্ ঈশ্ৱৰস্যাৰামস্থজীৱনতৰোঃ ফলং ভোক্তুং দাস্যামি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যস্য শ্রোত্রং ৱিদ্যতে স সমিতীঃ প্রত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহম্ ঈশ্ৱরস্যারামস্থজীৱনতরোঃ ফলং ভোক্তুং দাস্যামি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇနော ဇယတိ တသ္မာ အဟမ် ဤၑွရသျာရာမသ္ထဇီဝနတရေား ဖလံ ဘောက္တုံ ဒါသျာမိ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યસ્ય શ્રોત્રં વિદ્યતે સ સમિતીઃ પ્રત્યુચ્યમાનામ્ આત્મનઃ કથાં શૃણોતુ| યો જનો જયતિ તસ્મા અહમ્ ઈશ્વરસ્યારામસ્થજીવનતરોઃ ફલં ભોક્તું દાસ્યામિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 2:7
36 Referencias Cruzadas  

yasya zrOtuM karNau staH sa zRNOtu|


tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_iva tEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|


zrOtuM yasya zrutI AsAtE sa zRNuyAt|


atha sa tAnavadat yasya zrOtuM karNau staH sa zRNOtu|


bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amEdhyaM karOti|


yasya zrOtuM zrOtrE staH sa zRNOtu|


tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|


tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|


hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|