प्रकाशितवाक्य 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi Más versionesसत्यवेदः। Sanskrit NT in Devanagari पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সাৰ্দ্ধং ৱ্যভিচাৰং কুৰ্ৱ্ৱন্তি তে যদি স্ৱক্ৰিযাভ্যো মনাংসি ন পৰাৱৰ্ত্তযন্তি তৰ্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সার্দ্ধং ৱ্যভিচারং কুর্ৱ্ৱন্তি তে যদি স্ৱক্রিযাভ্যো মনাংসি ন পরাৱর্ত্তযন্তি তর্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျာဟံ တာံ ၑယျာယာံ နိက္ၐေပ္သျာမိ, ယေ တယာ သာရ္ဒ္ဓံ ဝျဘိစာရံ ကုရွွန္တိ တေ ယဒိ သွကြိယာဘျော မနာံသိ န ပရာဝရ္တ္တယန္တိ တရှိ တာနပိ မဟာက္လေၑေ နိက္ၐေပ္သျာမိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યાહં તાં શય્યાયાં નિક્ષેપ્સ્યામિ, યે તયા સાર્દ્ધં વ્યભિચારં કુર્વ્વન્તિ તે યદિ સ્વક્રિયાભ્યો મનાંસિ ન પરાવર્ત્તયન્તિ તર્હિ તાનપિ મહાક્લેશે નિક્ષેપ્સ્યામિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyAhaM tAM zayyAyAM nikSepsyAmi, ye tayA sArddhaM vyabhicAraM kurvvanti te yadi svakriyAbhyo manAMsi na parAvarttayanti tarhi tAnapi mahAkleze nikSepsyAmi |
tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|
yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|
yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|
vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|
ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|