dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|
प्रकाशितवाक्य 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি তৱ ৱিৰুদ্ধং মযা কিঞ্চিদ্ ৱক্তৱ্যং যতো যা ঈষেবল্নামিকা যোষিৎ স্ৱাং ভৱিষ্যদ্ৱাদিনীং মন্যতে ৱেশ্যাগমনায দেৱপ্ৰসাদাশনায চ মম দাসান্ শিক্ষযতি ভ্ৰামযতি চ সা ৎৱযা ন নিৱাৰ্য্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি তৱ ৱিরুদ্ধং মযা কিঞ্চিদ্ ৱক্তৱ্যং যতো যা ঈষেবল্নামিকা যোষিৎ স্ৱাং ভৱিষ্যদ্ৱাদিনীং মন্যতে ৱেশ্যাগমনায দেৱপ্রসাদাশনায চ মম দাসান্ শিক্ষযতি ভ্রামযতি চ সা ৎৱযা ন নিৱার্য্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ တဝ ဝိရုဒ္ဓံ မယာ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ယာ ဤၐေဗလ္နာမိကာ ယောၐိတ် သွာံ ဘဝိၐျဒွါဒိနီံ မနျတေ ဝေၑျာဂမနာယ ဒေဝပြသာဒါၑနာယ စ မမ ဒါသာန် ၑိက္ၐယတိ ဘြာမယတိ စ သာ တွယာ န နိဝါရျျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ તવ વિરુદ્ધં મયા કિઞ્ચિદ્ વક્તવ્યં યતો યા ઈષેબલ્નામિકા યોષિત્ સ્વાં ભવિષ્યદ્વાદિનીં મન્યતે વેશ્યાગમનાય દેવપ્રસાદાશનાય ચ મમ દાસાન્ શિક્ષયતિ ભ્રામયતિ ચ સા ત્વયા ન નિવાર્ય્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApi tava viruddhaM mayA kiJcid vaktavyaM yato yA ISebalnAmikA yoSit svAM bhaviSyadvAdinIM manyate vezyAgamanAya devaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyate| |
dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|
ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|
kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya,
tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|