La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং স্ৱৰ্গাদ্ অৱৰোহন্ অপৰ একো মহাবলো দূতো মযা দৃষ্টঃ, স পৰিহিতমেঘস্তস্য শিৰশ্চ মেঘধনুষা ভূষিতং মুখমণ্ডলঞ্চ সূৰ্য্যতুল্যং চৰণৌ চ ৱহ্নিস্তম্ভসমৌ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং স্ৱর্গাদ্ অৱরোহন্ অপর একো মহাবলো দূতো মযা দৃষ্টঃ, স পরিহিতমেঘস্তস্য শিরশ্চ মেঘধনুষা ভূষিতং মুখমণ্ডলঞ্চ সূর্য্যতুল্যং চরণৌ চ ৱহ্নিস্তম্ভসমৌ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ သွရ္ဂာဒ် အဝရောဟန် အပရ ဧကော မဟာဗလော ဒူတော မယာ ဒၖၐ္ဋး, သ ပရိဟိတမေဃသ္တသျ ၑိရၑ္စ မေဃဓနုၐာ ဘူၐိတံ မုခမဏ္ဍလဉ္စ သူရျျတုလျံ စရဏော် စ ဝဟ္နိသ္တမ္ဘသမော်၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં સ્વર્ગાદ્ અવરોહન્ અપર એકો મહાબલો દૂતો મયા દૃષ્ટઃ, સ પરિહિતમેઘસ્તસ્ય શિરશ્ચ મેઘધનુષા ભૂષિતં મુખમણ્ડલઞ્ચ સૂર્ય્યતુલ્યં ચરણૌ ચ વહ્નિસ્તમ્ભસમૌ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dRSTaH, sa parihitameghastasya zirazca meghadhanuSA bhUSitaM mukhamaNDalaJca sUryyatulyaM caraNau ca vahnistambhasamau|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 10:1
28 Referencias Cruzadas  

tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|


tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|


tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|


anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|


tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH|


siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEH pravAlasya ca tulyaM tat siMhAsananjca marakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM|


tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENa vAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrA mOcayitunjcArhati?


tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|