bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|
फिलिप्पियों 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE| Más versionesसत्यवेदः। Sanskrit NT in Devanagari हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে মম সত্য সহকাৰিন্ ৎৱামপি ৱিনীয ৱদামি এতযোৰুপকাৰস্ত্ৱযা ক্ৰিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকাৰিভিঃ সাৰ্দ্ধং সুসংৱাদপ্ৰচাৰণায মম সাহায্যাৰ্থং পৰিশ্ৰমম্ অকুৰ্ৱ্ৱতাং তেষাং সৰ্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে মম সত্য সহকারিন্ ৎৱামপি ৱিনীয ৱদামি এতযোরুপকারস্ত্ৱযা ক্রিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকারিভিঃ সার্দ্ধং সুসংৱাদপ্রচারণায মম সাহায্যার্থং পরিশ্রমম্ অকুর্ৱ্ৱতাং তেষাং সর্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ မမ သတျ သဟကာရိန် တွာမပိ ဝိနီယ ဝဒါမိ ဧတယောရုပကာရသ္တွယာ ကြိယတာံ ယတသ္တေ က္လီမိနာဒိဘိး သဟကာရိဘိး သာရ္ဒ္ဓံ သုသံဝါဒပြစာရဏာယ မမ သာဟာယျာရ္ထံ ပရိၑြမမ် အကုရွွတာံ တေၐာံ သရွွေၐာံ နာမာနိ စ ဇီဝနပုသ္တကေ လိခိတာနိ ဝိဒျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે મમ સત્ય સહકારિન્ ત્વામપિ વિનીય વદામિ એતયોરુપકારસ્ત્વયા ક્રિયતાં યતસ્તે ક્લીમિનાદિભિઃ સહકારિભિઃ સાર્દ્ધં સુસંવાદપ્રચારણાય મમ સાહાય્યાર્થં પરિશ્રમમ્ અકુર્વ્વતાં તેષાં સર્વ્વેષાં નામાનિ ચ જીવનપુસ્તકે લિખિતાનિ વિદ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he mama satya sahakArin tvAmapi vinIya vadAmi etayorupakArastvayA kriyatAM yataste klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM teSAM sarvveSAM nAmAni ca jIvanapustake likhitAni vidyante| |
bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|
hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|
aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM|
aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM|
hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|
tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|
aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|
yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|
parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|
yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|