ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA|
मत्ती 7:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati? Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ যূযম্ অভদ্ৰাঃ সন্তোঽপি যদি নিজবালকেভ্য উত্তমং দ্ৰৱ্যং দাতুং জানীথ, তৰ্হি যুষ্মাকং স্ৱৰ্গস্থঃ পিতা স্ৱীযযাচকেভ্যঃ কিমুত্তমানি ৱস্তূনি ন দাস্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ যূযম্ অভদ্রাঃ সন্তোঽপি যদি নিজবালকেভ্য উত্তমং দ্রৱ্যং দাতুং জানীথ, তর্হি যুষ্মাকং স্ৱর্গস্থঃ পিতা স্ৱীযযাচকেভ্যঃ কিমুত্তমানি ৱস্তূনি ন দাস্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ယူယမ် အဘဒြား သန္တော'ပိ ယဒိ နိဇဗာလကေဘျ ဥတ္တမံ ဒြဝျံ ဒါတုံ ဇာနီထ, တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ သွီယယာစကေဘျး ကိမုတ္တမာနိ ဝသ္တူနိ န ဒါသျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ યૂયમ્ અભદ્રાઃ સન્તોઽપિ યદિ નિજબાલકેભ્ય ઉત્તમં દ્રવ્યં દાતું જાનીથ, તર્હિ યુષ્માકં સ્વર્ગસ્થઃ પિતા સ્વીયયાચકેભ્યઃ કિમુત્તમાનિ વસ્તૂનિ ન દાસ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd yUyam abhadrAH santo'pi yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakebhyaH kimuttamAni vastUni na dAsyati? |
ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|
anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?
kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|
yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|