hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|
मत्ती 23:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে দুৰ্ৱ্ৱহান্ গুৰুতৰান্ ভাৰান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপৰি সমৰ্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে দুর্ৱ্ৱহান্ গুরুতরান্ ভারান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপরি সমর্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဒုရွွဟာန် ဂုရုတရာန် ဘာရာန် ဗဒွွာ မနုၐျာဏာံ သ္ကန္ဓေပရိ သမရ္ပယန္တိ, ကိန္တု သွယမင်္ဂုလျဲကယာပိ န စာလယန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે દુર્વ્વહાન્ ગુરુતરાન્ ભારાન્ બદ્વ્વા મનુષ્યાણાં સ્કન્ધેપરિ સમર્પયન્તિ, કિન્તુ સ્વયમઙ્ગુલ્યૈકયાપિ ન ચાલયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhepari samarpayanti, kintu svayamaGgulyaikayApi na cAlayanti| |
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|
atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|
tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAgguुlyApi tAn bhArAn na spRzatha|
ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?
dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|
tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|
yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;