tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
मार्क 9:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM| Más versionesसत्यवेदः। Sanskrit NT in Devanagari किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যদি কশ্চিন্ মযি ৱিশ্ৱাসিনামেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিঘ্নং জনযতি, তৰ্হি তস্যৈতৎকৰ্ম্ম কৰণাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজল মজ্জনং ভদ্ৰং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যদি কশ্চিন্ মযি ৱিশ্ৱাসিনামেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নং জনযতি, তর্হি তস্যৈতৎকর্ম্ম করণাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজল মজ্জনং ভদ্রং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယဒိ ကၑ္စိန် မယိ ဝိၑွာသိနာမေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဃ္နံ ဇနယတိ, တရှိ တသျဲတတ္ကရ္မ္မ ကရဏာတ် ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလ မဇ္ဇနံ ဘဒြံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યદિ કશ્ચિન્ મયિ વિશ્વાસિનામેષાં ક્ષુદ્રપ્રાણિનામ્ એકસ્યાપિ વિઘ્નં જનયતિ, તર્હિ તસ્યૈતત્કર્મ્મ કરણાત્ કણ્ઠબદ્ધપેષણીકસ્ય તસ્ય સાગરાગાધજલ મજ્જનં ભદ્રં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yadi kazcin mayi vizvAsinAmeSAM kSudraprANinAm ekasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM| |
tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|
itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|
yAdRzaM likhitam AstE, yai rvArttA tasya na prAptA darzanaM taistu lapsyatE| yaizca naiva zrutaM kinjcit bOddhuM zakSyanti tE janAH||
hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|
atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|