La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




मार्क 10:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa uttarIyavastraM nikSipya prOtthAya yIzOH samIpaM gataH|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স উত্তৰীযৱস্ত্ৰং নিক্ষিপ্য প্ৰোত্থায যীশোঃ সমীপং গতঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স উত্তরীযৱস্ত্রং নিক্ষিপ্য প্রোত্থায যীশোঃ সমীপং গতঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ ဥတ္တရီယဝသ္တြံ နိက္ၐိပျ ပြောတ္ထာယ ယီၑေား သမီပံ ဂတး၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ ઉત્તરીયવસ્ત્રં નિક્ષિપ્ય પ્રોત્થાય યીશોઃ સમીપં ગતઃ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa uttarIyavastraM nikSipya protthAya yIzoH samIpaM gataH|

Ver Capítulo
Otras versiones



मार्क 10:50
5 Referencias Cruzadas  

tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|


tadA yIzuH sthitvA tamAhvAtuM samAdidEza, tatO lOkAstamandhamAhUya babhASirE, hE nara, sthirO bhava, uttiSTha, sa tvAmAhvayati|


tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|