La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 7:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো যুষ্মানহং ৱদামি স্ত্ৰিযা গৰ্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্ৰেষ্ঠঃ কোপি নাস্তি, তত্ৰাপি ঈশ্ৱৰস্য ৰাজ্যে যঃ সৰ্ৱ্ৱস্মাৎ ক্ষুদ্ৰঃ স যোহনোপি শ্ৰেষ্ঠঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো যুষ্মানহং ৱদামি স্ত্রিযা গর্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্রেষ্ঠঃ কোপি নাস্তি, তত্রাপি ঈশ্ৱরস্য রাজ্যে যঃ সর্ৱ্ৱস্মাৎ ক্ষুদ্রঃ স যোহনোপি শ্রেষ্ঠঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ယုၐ္မာနဟံ ဝဒါမိ သ္တြိယာ ဂရ္ဗ္ဘဇာတာနာံ ဘဝိၐျဒွါဒိနာံ မဓျေ ယောဟနော မဇ္ဇကာတ် ၑြေၐ္ဌး ကောပိ နာသ္တိ, တတြာပိ ဤၑွရသျ ရာဇျေ ယး သရွွသ္မာတ် က္ၐုဒြး သ ယောဟနောပိ ၑြေၐ္ဌး၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો યુષ્માનહં વદામિ સ્ત્રિયા ગર્બ્ભજાતાનાં ભવિષ્યદ્વાદિનાં મધ્યે યોહનો મજ્જકાત્ શ્રેષ્ઠઃ કોપિ નાસ્તિ, તત્રાપિ ઈશ્વરસ્ય રાજ્યે યઃ સર્વ્વસ્માત્ ક્ષુદ્રઃ સ યોહનોપિ શ્રેષ્ઠઃ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ato yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhye yohano majjakAt zreSThaH kopi nAsti, tatrApi Izvarasya rAjye yaH sarvvasmAt kSudraH sa yohanopi zreSThaH|

Ver Capítulo
Otras versiones



लूका 7:28
13 Referencias Cruzadas  

aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|


tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|


aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|


yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|