La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 22:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যত্ৰাহং নিস্তাৰোৎসৱস্য ভোজ্যং শিষ্যৈঃ সাৰ্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্ৰ? কথামিমাং প্ৰভুস্ত্ৱাং পৃচ্ছতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যত্রাহং নিস্তারোৎসৱস্য ভোজ্যং শিষ্যৈঃ সার্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্র? কথামিমাং প্রভুস্ত্ৱাং পৃচ্ছতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတြာဟံ နိသ္တာရောတ္သဝသျ ဘောဇျံ ၑိၐျဲး သာရ္ဒ္ဓံ ဘောက္တုံ ၑက္နောမိ သာတိထိၑာလာा ကုတြ? ကထာမိမာံ ပြဘုသ္တွာံ ပၖစ္ဆတိ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યત્રાહં નિસ્તારોત્સવસ્ય ભોજ્યં શિષ્યૈઃ સાર્દ્ધં ભોક્તું શક્નોમિ સાતિથિશાલાा કુત્ર? કથામિમાં પ્રભુસ્ત્વાં પૃચ્છતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatrAhaM nistArotsavasya bhojyaM ziSyaiH sArddhaM bhoktuM zaknomi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

Ver Capítulo
Otras versiones



लूका 22:11
9 Referencias Cruzadas  

tatra yadi kazcit kinjcid vakSyati, tarhi vadiSyathaH, EtasyAM prabhOH prayOjanamAstE, tEna sa tatkSaNAt prahESyati|


sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM, gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi, sA bhOjanazAlA kutrAsti?


tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEाratra prayOjanam AstE|


tAvUcatuH prabhOratra prayOjanam AstE|


pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|


tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM,


tataH sa janO dvitIyaprakOSThIyam EkaM zastaM kOSThaM darzayiSyati tatra bhOjyamAsAdayataM|


iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|