anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,
लूका 21:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ স দিৱা মন্দিৰ উপদিশ্য ৰাচৈ জৈতুনাদ্ৰিং গৎৱাতিষ্ঠৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ স দিৱা মন্দির উপদিশ্য রাচৈ জৈতুনাদ্রিং গৎৱাতিষ্ঠৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ သ ဒိဝါ မန္ဒိရ ဥပဒိၑျ ရာစဲ ဇဲတုနာဒြိံ ဂတွာတိၐ္ဌတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ સ દિવા મન્દિર ઉપદિશ્ય રાચૈ જૈતુનાદ્રિં ગત્વાતિષ્ઠત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat| |
anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,
tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|
tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,
pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;
atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|
nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
kintu vizvAsaghAtiyihUdAstat sthAnaM paricIyatE yatO yIzuH ziSyaiH sArddhaM kadAcit tat sthAnam agacchat|
tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|