La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 12:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং যুষ্মভ্যং কথযামি যঃ কশ্চিন্ মানুষাণাং সাক্ষান্ মাং স্ৱীকৰোতি মনুষ্যপুত্ৰ ঈশ্ৱৰদূতানাং সাক্ষাৎ তং স্ৱীকৰিষ্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং যুষ্মভ্যং কথযামি যঃ কশ্চিন্ মানুষাণাং সাক্ষান্ মাং স্ৱীকরোতি মনুষ্যপুত্র ঈশ্ৱরদূতানাং সাক্ষাৎ তং স্ৱীকরিষ্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ယုၐ္မဘျံ ကထယာမိ ယး ကၑ္စိန် မာနုၐာဏာံ သာက္ၐာန် မာံ သွီကရောတိ မနုၐျပုတြ ဤၑွရဒူတာနာံ သာက္ၐာတ် တံ သွီကရိၐျတိ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં યુષ્મભ્યં કથયામિ યઃ કશ્ચિન્ માનુષાણાં સાક્ષાન્ માં સ્વીકરોતિ મનુષ્યપુત્ર ઈશ્વરદૂતાનાં સાક્ષાત્ તં સ્વીકરિષ્યતિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkaroti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|

Ver Capítulo
Otras versiones



लूका 12:8
13 Referencias Cruzadas  

tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|