tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
लूका 10:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স তান্ জগাদ, ৱিদ্যুতমিৱ স্ৱৰ্গাৎ পতন্তং শৈতানম্ অদৰ্শম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স তান্ জগাদ, ৱিদ্যুতমিৱ স্ৱর্গাৎ পতন্তং শৈতানম্ অদর্শম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ တာန် ဇဂါဒ, ဝိဒျုတမိဝ သွရ္ဂာတ် ပတန္တံ ၑဲတာနမ် အဒရ္ၑမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ તાન્ જગાદ, વિદ્યુતમિવ સ્વર્ગાત્ પતન્તં શૈતાનમ્ અદર્શમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam| |
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt
yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|
aparaM nAgO 'rthataH yO vRddhaH sarpO 'pavAdakaH zayatAnazcAsti tamEva dhRtvA varSasahasraM yAvad baddhavAn|
tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|