La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




यहूदा 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

स्वकीयलज्जाफेणोद्वमकाः प्रचण्डाः सामुद्रतरङ्गाः सदाकालं यावत् घोरतिमिरभागीनि भ्रमणकारीणि नक्षत्राणि च भवन्ति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স্ৱকীযলজ্জাফেণোদ্ৱমকাঃ প্ৰচণ্ডাঃ সামুদ্ৰতৰঙ্গাঃ সদাকালং যাৱৎ ঘোৰতিমিৰভাগীনি ভ্ৰমণকাৰীণি নক্ষত্ৰাণি চ ভৱন্তি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স্ৱকীযলজ্জাফেণোদ্ৱমকাঃ প্রচণ্ডাঃ সামুদ্রতরঙ্গাঃ সদাকালং যাৱৎ ঘোরতিমিরভাগীনি ভ্রমণকারীণি নক্ষত্রাণি চ ভৱন্তি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သွကီယလဇ္ဇာဖေဏောဒွမကား ပြစဏ္ဍား သာမုဒြတရင်္ဂါး သဒါကာလံ ယာဝတ် ဃောရတိမိရဘာဂီနိ ဘြမဏကာရီဏိ နက္ၐတြာဏိ စ ဘဝန္တိ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ્વકીયલજ્જાફેણોદ્વમકાઃ પ્રચણ્ડાઃ સામુદ્રતરઙ્ગાઃ સદાકાલં યાવત્ ઘોરતિમિરભાગીનિ ભ્રમણકારીણિ નક્ષત્રાણિ ચ ભવન્તિ|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|

Ver Capítulo
Otras versiones



यहूदा 1:13
12 Referencias Cruzadas  

tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|


imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|