yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|
योहन 3:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna kramazO varddhitavyaM kintu mayA hsitavyaM| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন ক্ৰমশো ৱৰ্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন ক্রমশো ৱর্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန ကြမၑော ဝရ္ဒ္ဓိတဝျံ ကိန္တု မယာ ဟ္သိတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન ક્રમશો વર્દ્ધિતવ્યં કિન્તુ મયા હ્સિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena kramazo varddhitavyaM kintu mayA hsitavyaM| |
yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|
ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|
paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|
sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|
anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||