योहन 21:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰাগত্য পূপান্ মৎস্যাংশ্চ গৃহীৎৱা তেভ্যঃ পৰ্য্যৱেষযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরাগত্য পূপান্ মৎস্যাংশ্চ গৃহীৎৱা তেভ্যঃ পর্য্যৱেষযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရာဂတျ ပူပါန် မတ္သျာံၑ္စ ဂၖဟီတွာ တေဘျး ပရျျဝေၐယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરાગત્ય પૂપાન્ મત્સ્યાંશ્ચ ગૃહીત્વા તેભ્યઃ પર્ય્યવેષયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzurAgatya pUpAn matsyAMzca gRhItvA tebhyaH paryyaveSayat| |
tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|
atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|