La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




याकूब 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ধনৱন্ত এৱ কিং যুষ্মান্ নোপদ্ৰৱন্তি বলাচ্চ ৱিচাৰাসনানাং সমীপং ন নযন্তি?

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ধনৱন্ত এৱ কিং যুষ্মান্ নোপদ্রৱন্তি বলাচ্চ ৱিচারাসনানাং সমীপং ন নযন্তি?

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဓနဝန္တ ဧဝ ကိံ ယုၐ္မာန် နောပဒြဝန္တိ ဗလာစ္စ ဝိစာရာသနာနာံ သမီပံ န နယန္တိ?

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ધનવન્ત એવ કિં યુષ્માન્ નોપદ્રવન્તિ બલાચ્ચ વિચારાસનાનાં સમીપં ન નયન્તિ?

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

dhanavanta eva kiM yuSmAn nopadravanti balAcca vicArAsanAnAM samIpaM na nayanti?

Ver Capítulo
Otras versiones



याकूब 2:6
38 Referencias Cruzadas  

tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|


kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|


tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|


bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|


yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti,


pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|