paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
गलातियों 5:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi| Más versionesसत्यवेदः। Sanskrit NT in Devanagari परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰিমিতভোজিৎৱমিত্যাদীন্যাত্মনঃ ফলানি সন্তি তেষাং ৱিৰুদ্ধা কাপি ৱ্যৱস্থা নহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরিমিতভোজিৎৱমিত্যাদীন্যাত্মনঃ ফলানি সন্তি তেষাং ৱিরুদ্ধা কাপি ৱ্যৱস্থা নহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရိမိတဘောဇိတွမိတျာဒီနျာတ္မနး ဖလာနိ သန္တိ တေၐာံ ဝိရုဒ္ဓါ ကာပိ ဝျဝသ္ထာ နဟိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરિમિતભોજિત્વમિત્યાદીન્યાત્મનઃ ફલાનિ સન્તિ તેષાં વિરુદ્ધા કાપિ વ્યવસ્થા નહિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script parimitabhojitvamityAdInyAtmanaH phalAni santi teSAM viruddhA kApi vyavasthA nahi| |
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|
aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA
kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,
vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat