puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|
प्रेरिता 25:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE| Más versionesसत्यवेदः। Sanskrit NT in Devanagari किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শ্ৰীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নিৰ্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচাৰে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্ৰাপ্নোমি তদৰ্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্ৰিপ্পৰাজ ভৱতঃ সমক্ষম্ এতম্ আনযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শ্রীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নির্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচারে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্রাপ্নোমি তদর্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্রিপ্পরাজ ভৱতঃ সমক্ষম্ এতম্ আনযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑြီယုက္တသျ သမီပမ် ဧတသ္မိန် ကိံ လေခနီယမ် ဣတျသျ ကသျစိန် နိရ္ဏယသျ န ဇာတတွာဒ် ဧတသျ ဝိစာရေ သတိ ယထာဟံ လေခိတုံ ကိဉ္စန နိၑ္စိတံ ပြာပ္နောမိ တဒရ္ထံ ယုၐ္မာကံ သမက္ၐံ ဝိၑေၐတော ဟေ အာဂြိပ္ပရာဇ ဘဝတး သမက္ၐမ် ဧတမ် အာနယေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શ્રીયુક્તસ્ય સમીપમ્ એતસ્મિન્ કિં લેખનીયમ્ ઇત્યસ્ય કસ્યચિન્ નિર્ણયસ્ય ન જાતત્વાદ્ એતસ્ય વિચારે સતિ યથાહં લેખિતું કિઞ્ચન નિશ્ચિતં પ્રાપ્નોમિ તદર્થં યુષ્માકં સમક્ષં વિશેષતો હે આગ્રિપ્પરાજ ભવતઃ સમક્ષમ્ એતમ્ આનયે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu zrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyacin nirNayasya na jAtatvAd etasya vicAre sati yathAhaM lekhituM kiJcana nizcitaM prApnomi tadarthaM yuSmAkaM samakSaM vizeSato he AgripparAja bhavataH samakSam etam Anaye| |
puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|
kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|