La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रेरिता 19:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sA'vadat tarhi yUyaM kEna majjitA abhavata? tE'kathayan yOhanO majjanEna|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা সাঽৱদৎ তৰ্হি যূযং কেন মজ্জিতা অভৱত? তেঽকথযন্ যোহনো মজ্জনেন|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা সাঽৱদৎ তর্হি যূযং কেন মজ্জিতা অভৱত? তেঽকথযন্ যোহনো মজ্জনেন|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သာ'ဝဒတ် တရှိ ယူယံ ကေန မဇ္ဇိတာ အဘဝတ? တေ'ကထယန် ယောဟနော မဇ္ဇနေန၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સાઽવદત્ તર્હિ યૂયં કેન મજ્જિતા અભવત? તેઽકથયન્ યોહનો મજ્જનેન|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sA'vadat tarhi yUyaM kena majjitA abhavata? te'kathayan yohano majjanena|

Ver Capítulo
Otras versiones



प्रेरिता 19:3
8 Referencias Cruzadas  

atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|


sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|


yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|