प्रेरिता 19:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM prabhOH kathA sarvvadEzaM vyApya prabalA jAtA| Más versionesसत्यवेदः। Sanskrit NT in Devanagari इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱদেশং ৱ্যাপ্য প্ৰবলা জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং প্রভোঃ কথা সর্ৱ্ৱদেশং ৱ্যাপ্য প্রবলা জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ပြဘေား ကထာ သရွွဒေၑံ ဝျာပျ ပြဗလာ ဇာတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં પ્રભોઃ કથા સર્વ્વદેશં વ્યાપ્ય પ્રબલા જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM prabhoH kathA sarvvadezaM vyApya prabalA jAtA| |
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|
hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;