प्रेरिता 13:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM prabhOH kathA sarvvEdEzaM vyApnOt| Más versionesसत्यवेदः। Sanskrit NT in Devanagari इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱেদেশং ৱ্যাপ্নোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং প্রভোঃ কথা সর্ৱ্ৱেদেশং ৱ্যাপ্নোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ပြဘေား ကထာ သရွွေဒေၑံ ဝျာပ္နောတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં પ્રભોઃ કથા સર્વ્વેદેશં વ્યાપ્નોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM prabhoH kathA sarvvedezaM vyApnot| |
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|