2 कुरिन्थियों 12:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যুষ্মাসু বহু প্ৰীযমাণোঽপ্যহং যদি যুষ্মত্তোঽল্পং প্ৰম লভে তথাপি যুষ্মাকং প্ৰাণৰক্ষাৰ্থং সানন্দং বহু ৱ্যযং সৰ্ৱ্ৱৱ্যযঞ্চ কৰিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যুষ্মাসু বহু প্রীযমাণোঽপ্যহং যদি যুষ্মত্তোঽল্পং প্রম লভে তথাপি যুষ্মাকং প্রাণরক্ষার্থং সানন্দং বহু ৱ্যযং সর্ৱ্ৱৱ্যযঞ্চ করিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယုၐ္မာသု ဗဟု ပြီယမာဏော'ပျဟံ ယဒိ ယုၐ္မတ္တော'လ္ပံ ပြမ လဘေ တထာပိ ယုၐ္မာကံ ပြာဏရက္ၐာရ္ထံ သာနန္ဒံ ဗဟု ဝျယံ သရွွဝျယဉ္စ ကရိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યુષ્માસુ બહુ પ્રીયમાણોઽપ્યહં યદિ યુષ્મત્તોઽલ્પં પ્રમ લભે તથાપિ યુષ્માકં પ્રાણરક્ષાર્થં સાનન્દં બહુ વ્યયં સર્વ્વવ્યયઞ્ચ કરિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yuSmAsu bahu prIyamANo'pyahaM yadi yuSmatto'lpaM prama labhe tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayaJca kariSyAmi| |
yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|
pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|
tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|
mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|
yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|
yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|
tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|
yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|
khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|
yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|