La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




1 तीमुथियुस 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচৰে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুৰোধেন কিমপি ন কুৰ্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচরে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুরোধেন কিমপি ন কুর্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ မနောနီတဒိဝျဒူတာနာဉ္စ ဂေါစရေ တွာမ် ဣဒမ် အာဇ္ဉာပယာမိ တွံ ကသျာပျနုရောဓေန ကိမပိ န ကုရွွန ဝိနာပက္ၐပါတမ် ဧတာန ဝိဓီန် ပါလယ၊

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહમ્ ઈશ્વરસ્ય પ્રભો ર્યીશુખ્રીષ્ટસ્ય મનોનીતદિવ્યદૂતાનાઞ્ચ ગોચરે ત્વામ્ ઇદમ્ આજ્ઞાપયામિ ત્વં કસ્યાપ્યનુરોધેન કિમપિ ન કુર્વ્વન વિનાપક્ષપાતમ્ એતાન વિધીન્ પાલય|

Ver Capítulo

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aham Izvarasya prabho ryIzukhrISTasya manonItadivyadUtAnAJca gocare tvAm idam AjJApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakSapAtam etAna vidhIn pAlaya|

Ver Capítulo
Otras versiones



1 तीमुथियुस 5:21
25 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


tadA tE taM papracchuH, hE upadEzaka bhavAn yathArthaM kathayan upadizati, kamapyanapEkSya satyatvEnaizvaraM mArgamupadizati, vayamEtajjAnImaH|


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|


patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|