tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|
1 कुरिन्थियों 15:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH| Más versionesसत्यवेदः। Sanskrit NT in Devanagari सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱৈৰস্মাভি ৰ্মহানিদ্ৰা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূৰ্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সৰ্ৱ্ৱৈ ৰূপান্তৰং গমিষ্যতে, যতস্তূৰী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ ৰূপান্তৰং গমিষ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱৈরস্মাভি র্মহানিদ্রা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূর্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সর্ৱ্ৱৈ রূপান্তরং গমিষ্যতে, যতস্তূরী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ রূপান্তরং গমিষ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွဲရသ္မာဘိ ရ္မဟာနိဒြာ န ဂမိၐျတေ ကိန္တွန္တိမဒိနေ တူရျျာံ ဝါဒိတာယာမ် ဧကသ္မိန် ဝိပလေ နိမိၐဲကမဓျေ သရွွဲ ရူပါန္တရံ ဂမိၐျတေ, ယတသ္တူရီ ဝါဒိၐျတေ, မၖတလောကာၑ္စာက္ၐယီဘူတာ ဥတ္ထာသျန္တိ ဝယဉ္စ ရူပါန္တရံ ဂမိၐျာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વૈરસ્માભિ ર્મહાનિદ્રા ન ગમિષ્યતે કિન્ત્વન્તિમદિને તૂર્ય્યાં વાદિતાયામ્ એકસ્મિન્ વિપલે નિમિષૈકમધ્યે સર્વ્વૈ રૂપાન્તરં ગમિષ્યતે, યતસ્તૂરી વાદિષ્યતે, મૃતલોકાશ્ચાક્ષયીભૂતા ઉત્થાસ્યન્તિ વયઞ્ચ રૂપાન્તરં ગમિષ્યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvairasmAbhi rmahAnidrA na gamiSyate kintvantimadine tUryyAM vAditAyAm ekasmin vipale nimiSaikamadhye sarvvai rUpAntaraM gamiSyate, yatastUrI vAdiSyate, mRtalokAzcAkSayIbhUtA utthAsyanti vayaJca rUpAntaraM gamiSyAmaH| |
tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|
ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|
EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|
kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|
tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva,` kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|
hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|
yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;
kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|
tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|